A 1383-7 Arkavivāha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1383/7
Title: Arkavivāha
Dimensions: 26 x 11.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2996
Remarks:
Reel No. A 1383-7 Inventory No. 90480
Title Arkavivāha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26 0 x.11.6 cm
Folios 5
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a vi and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 6/2996
Manuscript Features
There are two exposures of fols. 4v–5r
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athārkkavivāha[ḥ] ||
śubhadine prācyām udīcyāṃ vāʼrkasamīpaṃ gatvā snātvāʼhatavāsasī paridhāya tattanmantraiḥ sthānaśuddhibhūtaśuddhikaraṇapūrvakasvaśākhoktasthaṇḍilanirmmāṇaṃ kuryāt atha saṅkalpa[ḥ]
oṁ adyetyādi, amukagotrasyāmukaśarmmaṇo mama bhāvitṛtīyamānuṣīkanyāpariṇayaśubhatāsiddhyarthaṃ śrīgaṇeśapūjanapuṇyāhavācanamātṛkāpūjanābhyudayikaśrāddhācāryyādivaraṇapūrvakārkkavivāham ahaṃ kariṣye iti saṅkalpaṃ kuryyāt tato dīpaṃ prajvālya saṃpūjya gaṇe[[saṃ ca]] pūjayet (fol. 1v1–7)
End
oṁ adyetyādi kāśyapagotrasya kāśyapāvatsāranaidhruveti tripravarasyādityasya prapautrim savitu[ḥ] pautrīm arkkasya putrīm tathā amukagotrasyāmukapravarasyāmukaśarmmaṇaḥ prapautrāya pautrāya putrāya ubhayoḥ trivāraṃ paṭhitvā amukaśarmmaṇe varāya kāśyapagotrotpannām imāṃ kanyāṃ tubhyam ahaṃ saṃpradade iti paṭhitvā varahaste jalam utsṛje[t] (fol. 5v3–7)
Colophon
No colophon is there.
Microfilm Details
Reel No. A 1383/7
Date of Filming 15-12-1989
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-03-2009
Bibliography