A 1383-7 Arkavivāha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/7
Title: Arkavivāha
Dimensions: 26 x 11.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2996
Remarks:


Reel No. A 1383-7 Inventory No. 90480

Title Arkavivāha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26 0 x.11.6 cm

Folios 5

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a vi and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/2996

Manuscript Features

There are two exposures of fols. 4v–5r

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

athārkkavivāha[ḥ] ||

śubhadine prācyām udīcyāṃ vāʼrkasamīpaṃ gatvā snātvāʼhatavāsasī paridhāya tattanmantraiḥ sthānaśuddhibhūtaśuddhikaraṇapūrvakasvaśākhoktasthaṇḍilanirmmāṇaṃ kuryāt atha saṅkalpa[ḥ]

oṁ adyetyādi, amukagotrasyāmukaśarmmaṇo mama bhāvitṛtīyamānuṣīkanyāpariṇayaśubhatāsiddhyarthaṃ śrīgaṇeśapūjanapuṇyāhavācanamātṛkāpūjanābhyudayikaśrāddhācāryyādivaraṇapūrvakārkkavivāham ahaṃ kariṣye iti saṅkalpaṃ kuryyāt tato dīpaṃ prajvālya saṃpūjya gaṇe[[saṃ ca]] pūjayet  (fol. 1v1–7)

End

oṁ adyetyādi kāśyapagotrasya kāśyapāvatsāranaidhruveti tripravarasyādityasya prapautrim savitu[ḥ] pautrīm arkkasya putrīm tathā amukagotrasyāmukapravarasyāmukaśarmmaṇaḥ prapautrāya pautrāya putrāya ubhayoḥ trivāraṃ paṭhitvā amukaśarmmaṇe varāya kāśyapagotrotpannām imāṃ kanyāṃ tubhyam ahaṃ saṃpradade iti paṭhitvā varahaste jalam utsṛje[t] (fol. 5v3–7)

Colophon

No colophon is there.

Microfilm Details

Reel No. A 1383/7

Date of Filming 15-12-1989

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-03-2009

Bibliography